B 105-14 Daśakriyāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 105/14
Title: Daśakriyāvidhi
Dimensions: 21 x 8 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2461
Remarks:


Reel No. B 105-14 MTM Inventory No.: 16759

Title #Pratimādaśakriyāvidhi

Remarks This is the 15th part of a MTM which also contains the text Pādasthāpanavidhi and others.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 8.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 84

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/2461

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||

pratiṣṭhaya devatā kulādhipati nāyakaṃ kṛtvā ||

samādhi traya bhā(2)vanā prathamataḥ kāryā ||

trisamā〇dhi bhāvanā hṅava yāya ||

kaleśādhivāsana yā(3)ya ||

hṅavathyaṃ maṇḍala adhivāsana 〇 yāya ||

kīlana bosyaṃ ||     ||

paścād daśavi(4)dhikriyābhiḥ pratimādikaṃ prati〇ṣṭhā kuryāt ||

lico daśakriyā yane pratimā thā(5)pana yāṅa te ||

nakasaṃ yonisaṃ śo〇dhana yāṅa he || (fol. 1v1–5 / exp. 57b)

End

caityabharāḍa jurasā jātakarmma mateva(2)ra || thvate bhāvanāni padape || hṅa〇va svāna chaphora tayāva || tato niṣpannadeva(3)tā dharmadhātau vajrasatvāhaṃ kāla〇vānācārya pūrvvoktaṃ krame caityagardbha(!) vajradhātu(4)maṇḍalaṃ vibhāvya || pratiṣṭhā kāra〇yāmi || o || thvatenali jātakarmmani(5)sya duśrakuhnu kriyā yāya || ۞ 〇 || (fol.9v1–5 / exp. 49b)

Colophon

Microfilm Details

Reel No. B 105/14o

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 49b–57b.

Catalogued by JM/KT

Date 08-09-2006

Bibliography